Original

क्षिप्रं प्रहर निःशङ्कं स्थिरां कीर्तिमवाप्नुहि ।ततस्त्वां ज्ञातिविक्रान्तं नाशयिष्यामि वानर ॥ ५६ ॥

Segmented

क्षिप्रम् प्रहर निःशङ्कम् स्थिराम् कीर्तिम् अवाप्नुहि ततस् त्वा ज्ञाति-विक्रान्तम् नाशयिष्यामि वानर

Analysis

Word Lemma Parse
क्षिप्रम् क्षिप्रम् pos=i
प्रहर प्रहृ pos=v,p=2,n=s,l=lot
निःशङ्कम् निःशङ्क pos=a,g=n,c=2,n=s
स्थिराम् स्थिर pos=a,g=f,c=2,n=s
कीर्तिम् कीर्ति pos=n,g=f,c=2,n=s
अवाप्नुहि अवाप् pos=v,p=2,n=s,l=lot
ततस् ततस् pos=i
त्वा त्वद् pos=n,g=,c=2,n=s
ज्ञाति ज्ञाति pos=n,comp=y
विक्रान्तम् विक्रान्त pos=n,g=m,c=2,n=s
नाशयिष्यामि नाशय् pos=v,p=1,n=s,l=lrt
वानर वानर pos=n,g=m,c=8,n=s