Original

श्रुत्वा हनूमतो वाक्यं रावणो भीमविक्रमः ।संरक्तनयनः क्रोधादिदं वचनमब्रवीत् ॥ ५५ ॥

Segmented

श्रुत्वा हनूमतो वाक्यम् रावणो भीम-विक्रमः संरक्त-नयनः क्रोधाद् इदम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
हनूमतो हनुमन्त् pos=n,g=,c=6,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
रावणो रावण pos=n,g=m,c=1,n=s
भीम भीम pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
संरक्त संरञ्ज् pos=va,comp=y,f=part
नयनः नयन pos=n,g=m,c=1,n=s
क्रोधाद् क्रोध pos=n,g=m,c=5,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan