Original

एष मे दक्षिणो बाहुः पञ्चशाखः समुद्यतः ।विधमिष्यति ते देहाद्भूतात्मानं चिरोषितम् ॥ ५४ ॥

Segmented

एष मे दक्षिणो बाहुः पञ्च-शाखः समुद्यतः विधमिष्यति ते देहाद् भूतात्मानम् चिर-उषितम्

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
दक्षिणो दक्षिण pos=a,g=m,c=1,n=s
बाहुः बाहु pos=n,g=m,c=1,n=s
पञ्च पञ्चन् pos=n,comp=y
शाखः शाखा pos=n,g=m,c=1,n=s
समुद्यतः समुद्यम् pos=va,g=m,c=1,n=s,f=part
विधमिष्यति विधम् pos=v,p=3,n=s,l=lrt
ते त्वद् pos=n,g=,c=6,n=s
देहाद् देह pos=n,g=n,c=5,n=s
भूतात्मानम् भूतात्मन् pos=n,g=m,c=2,n=s
चिर चिर pos=a,comp=y
उषितम् वस् pos=va,g=m,c=2,n=s,f=part