Original

देवदानवगन्धर्वा यक्षाश्च सह राक्षसैः ।अवध्यत्वात्त्वया भग्ना वानरेभ्यस्तु ते भयम् ॥ ५३ ॥

Segmented

देव-दानव-गन्धर्वाः यक्षाः च सह राक्षसैः अवध्य-त्वात् त्वया भग्ना वानरेभ्यः तु ते भयम्

Analysis

Word Lemma Parse
देव देव pos=n,comp=y
दानव दानव pos=n,comp=y
गन्धर्वाः गन्धर्व pos=n,g=m,c=1,n=p
यक्षाः यक्ष pos=n,g=m,c=1,n=p
pos=i
सह सह pos=i
राक्षसैः राक्षस pos=n,g=m,c=3,n=p
अवध्य अवध्य pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
भग्ना भञ्ज् pos=va,g=m,c=1,n=p,f=part
वानरेभ्यः वानर pos=n,g=m,c=5,n=p
तु तु pos=i
ते त्वद् pos=n,g=,c=6,n=s
भयम् भय pos=n,g=n,c=1,n=s