Original

रथं तस्य समासाद्य भुजमुद्यम्य दक्षिणम् ।त्रासयन्रावणं धीमान्हनूमान्वाक्यमब्रवीत् ॥ ५२ ॥

Segmented

रथम् तस्य समासाद्य भुजम् उद्यम्य दक्षिणम् त्रासयन् रावणम् धीमान् हनूमान् वाक्यम् अब्रवीत्

Analysis

Word Lemma Parse
रथम् रथ pos=n,g=m,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
समासाद्य समासादय् pos=vi
भुजम् भुज pos=n,g=m,c=2,n=s
उद्यम्य उद्यम् pos=vi
दक्षिणम् दक्षिण pos=a,g=m,c=2,n=s
त्रासयन् त्रासय् pos=va,g=m,c=1,n=s,f=part
रावणम् रावण pos=n,g=m,c=2,n=s
धीमान् धीमत् pos=a,g=m,c=1,n=s
हनूमान् हनुमन्त् pos=n,g=,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan