Original

स रावणं वारणहस्तबाहुर्ददर्श दीप्तोद्यतभीमचापम् ।प्रच्छादयन्तं शरवृष्टिजालैस्तान्वानरान्भिन्नविकीर्णदेहान् ॥ ५० ॥

Segmented

स रावणम् वारणहस्त-बाहुः ददर्श दीप्त-उद्यत-भीम-चापम् प्रच्छादयन्तम् शर-वृष्टि-जालैः तान् वानरान् भिन्न-विकीर्ण-देहान्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
रावणम् रावण pos=n,g=m,c=2,n=s
वारणहस्त वारणहस्त pos=n,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
दीप्त दीप् pos=va,comp=y,f=part
उद्यत उद्यम् pos=va,comp=y,f=part
भीम भीम pos=n,comp=y
चापम् चाप pos=n,g=m,c=2,n=s
प्रच्छादयन्तम् प्रच्छादय् pos=va,g=m,c=2,n=s,f=part
शर शर pos=n,comp=y
वृष्टि वृष्टि pos=n,comp=y
जालैः जाल pos=n,g=n,c=3,n=p
तान् तद् pos=n,g=m,c=2,n=p
वानरान् वानर pos=n,g=m,c=2,n=p
भिन्न भिद् pos=va,comp=y,f=part
विकीर्ण विकृ pos=va,comp=y,f=part
देहान् देह pos=n,g=m,c=2,n=p