Original

राघवस्य वचः श्रुत्वा संपरिष्वज्य पूज्य च ।अभिवाद्य ततो रामं ययौ सौमित्रिराहवम् ॥ ४९ ॥

Segmented

राघवस्य वचः श्रुत्वा सम्परिष्वज्य पूज्य च अभिवाद्य ततो रामम् ययौ सौमित्रिः आहवम्

Analysis

Word Lemma Parse
राघवस्य राघव pos=n,g=m,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
सम्परिष्वज्य सम्परिष्वज् pos=vi
पूज्य पूजय् pos=vi
pos=i
अभिवाद्य अभिवादय् pos=vi
ततो ततस् pos=i
रामम् राम pos=n,g=m,c=2,n=s
ययौ या pos=v,p=3,n=s,l=lit
सौमित्रिः सौमित्रि pos=n,g=m,c=1,n=s
आहवम् आहव pos=n,g=m,c=2,n=s