Original

रावणो हि महावीर्यो रणेऽद्भुतपराक्रमः ।त्रैलोक्येनापि संक्रुद्धो दुष्प्रसह्यो न संशयः ॥ ४७ ॥

Segmented

रावणो हि महा-वीर्यः रणे अद्भुत-पराक्रमः त्रैलोक्येन अपि संक्रुद्धो दुष्प्रसह्यो न संशयः

Analysis

Word Lemma Parse
रावणो रावण pos=n,g=m,c=1,n=s
हि हि pos=i
महा महत् pos=a,comp=y
वीर्यः वीर्य pos=n,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
अद्भुत अद्भुत pos=a,comp=y
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s
त्रैलोक्येन त्रैलोक्य pos=n,g=n,c=3,n=s
अपि अपि pos=i
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
दुष्प्रसह्यो दुष्प्रसह्य pos=a,g=m,c=1,n=s
pos=i
संशयः संशय pos=n,g=m,c=1,n=s