Original

तमब्रवीन्महातेजा रामः सत्यपराक्रमः ।गच्छ यत्नपरश्चापि भव लक्ष्मण संयुगे ॥ ४६ ॥

Segmented

तम् अब्रवीत् महा-तेजाः रामः सत्य-पराक्रमः गच्छ यत्न-परः च अपि भव लक्ष्मण संयुगे

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
रामः राम pos=n,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s
गच्छ गम् pos=v,p=2,n=s,l=lot
यत्न यत्न pos=n,comp=y
परः पर pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
भव भू pos=v,p=2,n=s,l=lot
लक्ष्मण लक्ष्मण pos=n,g=m,c=8,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s