Original

ततो महात्मा स धनुर्धनुष्मानादाय रामः सहरा जगाम ।तं लक्ष्मणः प्राञ्जलिरभ्युपेत्य उवाच वाक्यं परमार्थयुक्तम् ॥ ४४ ॥

Segmented

तम् लक्ष्मणः प्राञ्जलिः अभ्युपेत्य उवाच वाक्यम् परम-अर्थ-युक्तम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
अभ्युपेत्य अभ्युपे pos=vi
उवाच वच् pos=v,p=3,n=s,l=lit
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
परम परम pos=a,comp=y
अर्थ अर्थ pos=n,comp=y
युक्तम् युज् pos=va,g=n,c=2,n=s,f=part