Original

ते वध्यमानाः पतिताग्र्यवीरा नानद्यमाना भयशल्यविद्धाः ।शाखामृगा रावणसायकार्ता जग्मुः शरण्यं शरणं स्म रामम् ॥ ४३ ॥

Segmented

ते वध्यमानाः पतित-अग्र्य-वीराः नानद्यमाना भय-शल्य-विद्धाः शाखामृगा रावण-सायक-आर्ताः जग्मुः शरण्यम् शरणम् स्म रामम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
वध्यमानाः वध् pos=va,g=m,c=1,n=p,f=part
पतित पत् pos=va,comp=y,f=part
अग्र्य अग्र्य pos=a,comp=y
वीराः वीर pos=n,g=m,c=1,n=p
नानद्यमाना नानद् pos=va,g=m,c=1,n=p,f=part
भय भय pos=n,comp=y
शल्य शल्य pos=n,comp=y
विद्धाः व्यध् pos=va,g=m,c=1,n=p,f=part
शाखामृगा शाखामृग pos=n,g=m,c=1,n=p
रावण रावण pos=n,comp=y
सायक सायक pos=n,comp=y
आर्ताः आर्त pos=a,g=m,c=1,n=p
जग्मुः गम् pos=v,p=3,n=p,l=lit
शरण्यम् शरण्य pos=a,g=m,c=2,n=s
शरणम् शरण pos=n,g=n,c=2,n=s
स्म स्म pos=i
रामम् राम pos=n,g=m,c=2,n=s