Original

ते वानरेन्द्रास्त्रिदशारिबाणैर्भिन्ना निपेतुर्भुवि भीमरूपाः ।ततस्तु तद्वानरसैन्यमुग्रं प्रच्छादयामास स बाणजालैः ॥ ४२ ॥

Segmented

ते वानर-इन्द्राः त्रिदश-अरि-बाणैः भिन्ना निपेतुः भुवि भीम-रूपाः ततस् तु तद् वानर-सैन्यम् उग्रम् प्रच्छादयामास स बाण-जालैः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
वानर वानर pos=n,comp=y
इन्द्राः इन्द्र pos=n,g=m,c=1,n=p
त्रिदश त्रिदश pos=n,comp=y
अरि अरि pos=n,comp=y
बाणैः बाण pos=n,g=m,c=3,n=p
भिन्ना भिद् pos=va,g=m,c=1,n=p,f=part
निपेतुः निपत् pos=v,p=3,n=p,l=lit
भुवि भू pos=n,g=f,c=7,n=s
भीम भीम pos=a,comp=y
रूपाः रूप pos=n,g=m,c=1,n=p
ततस् ततस् pos=i
तु तु pos=i
तद् तद् pos=n,g=n,c=2,n=s
वानर वानर pos=n,comp=y
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
उग्रम् उग्र pos=a,g=n,c=2,n=s
प्रच्छादयामास प्रच्छादय् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
बाण बाण pos=n,comp=y
जालैः जाल pos=n,g=n,c=3,n=p