Original

तेषां प्रहारान्स चकार मेघान्रक्षोऽधिपो बाणगणैः शिताग्रैः ।तान्वानरेन्द्रानपि बाणजालैर्बिभेद जाम्बूनदचित्रपुङ्खैः ॥ ४१ ॥

Segmented

तेषाम् प्रहारान् स चकार मेघान् रक्षः-अधिपः बाण-गणैः शित-अग्रैः तान् वानर-इन्द्रान् अपि बाण-जालैः बिभेद जाम्बूनद-चित्रपुङ्खैः

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
प्रहारान् प्रहार pos=n,g=m,c=2,n=p
तद् pos=n,g=m,c=1,n=s
चकार कृ pos=v,p=3,n=s,l=lit
मेघान् मेघ pos=n,g=m,c=2,n=p
रक्षः रक्षस् pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
बाण बाण pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
शित शा pos=va,comp=y,f=part
अग्रैः अग्र pos=n,g=m,c=3,n=p
तान् तद् pos=n,g=m,c=2,n=p
वानर वानर pos=n,comp=y
इन्द्रान् इन्द्र pos=n,g=m,c=2,n=p
अपि अपि pos=i
बाण बाण pos=n,comp=y
जालैः जाल pos=n,g=n,c=3,n=p
बिभेद भिद् pos=v,p=3,n=s,l=lit
जाम्बूनद जाम्बूनद pos=n,comp=y
चित्रपुङ्खैः चित्रपुङ्ख pos=n,g=m,c=3,n=p