Original

ततो गवाक्षो गवयः सुदंष्ट्रस्तथर्षभो ज्योतिमुखो नलश्च ।शैलान्समुद्यम्य विवृद्धकायाः प्रदुद्रुवुस्तं प्रति राक्षसेन्द्रम् ॥ ४० ॥

Segmented

ततो गवाक्षो गवयः सुदंष्ट्रस् तथा ऋषभः ज्योतिमुखो नलः च शैलान् समुद्यम्य विवृद्ध-कायाः प्रदुद्रुवुः तम् प्रति राक्षस-इन्द्रम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
गवाक्षो गवाक्ष pos=n,g=m,c=1,n=s
गवयः गवय pos=n,g=m,c=1,n=s
सुदंष्ट्रस् सुदंष्ट्र pos=n,g=m,c=1,n=s
तथा तथा pos=i
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
ज्योतिमुखो ज्योतिर्मुख pos=n,g=m,c=1,n=s
नलः नल pos=n,g=m,c=1,n=s
pos=i
शैलान् शैल pos=n,g=m,c=2,n=p
समुद्यम्य समुद्यम् pos=vi
विवृद्ध विवृध् pos=va,comp=y,f=part
कायाः काय pos=n,g=m,c=1,n=p
प्रदुद्रुवुः प्रद्रु pos=v,p=3,n=p,l=lit
तम् तद् pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
राक्षस राक्षस pos=n,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s