Original

नावज्ञा रिपवे कार्या यैरिन्द्रबलसूदनः ।सूदितः सैन्यपालो मे सानुयात्रः सकुञ्जरः ॥ ४ ॥

Segmented

न अवज्ञा रिपवे कार्या यैः इन्द्र-बल-सूदनः सूदितः सैन्य-पालः मे स अनुयात्रः स कुञ्जरः

Analysis

Word Lemma Parse
pos=i
अवज्ञा अवज्ञा pos=n,g=f,c=1,n=s
रिपवे रिपु pos=n,g=m,c=4,n=s
कार्या कृ pos=va,g=f,c=1,n=s,f=krtya
यैः यद् pos=n,g=m,c=3,n=p
इन्द्र इन्द्र pos=n,comp=y
बल बल pos=n,comp=y
सूदनः सूदन pos=a,g=m,c=1,n=s
सूदितः सूदय् pos=va,g=m,c=1,n=s,f=part
सैन्य सैन्य pos=n,comp=y
पालः पाल pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
pos=i
अनुयात्रः अनुयात्र pos=n,g=m,c=1,n=s
pos=i
कुञ्जरः कुञ्जर pos=n,g=m,c=1,n=s