Original

स सायकार्तो विपरीतचेताः कूजन्पृथिव्यां निपपात वीरः ।तं प्रेक्ष्य भूमौ पतितं विसंज्मं नेदुः प्रहृष्टा युधि यातुधानाः ॥ ३९ ॥

Segmented

स सायक-आर्तः विपरीत-चेताः कूजन् पृथिव्याम् निपपात वीरः तम् प्रेक्ष्य भूमौ पतितम् विसंज्ञम् नेदुः प्रहृष्टा युधि यातुधानाः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
सायक सायक pos=n,comp=y
आर्तः आर्त pos=a,g=m,c=1,n=s
विपरीत विपरीत pos=a,comp=y
चेताः चेतस् pos=n,g=m,c=1,n=s
कूजन् कूज् pos=va,g=m,c=1,n=s,f=part
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
निपपात निपत् pos=v,p=3,n=s,l=lit
वीरः वीर pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
प्रेक्ष्य प्रेक्ष् pos=vi
भूमौ भूमि pos=n,g=f,c=7,n=s
पतितम् पत् pos=va,g=m,c=2,n=s,f=part
विसंज्ञम् विसंज्ञ pos=a,g=m,c=2,n=s
नेदुः नद् pos=v,p=3,n=p,l=lit
प्रहृष्टा प्रहृष् pos=va,g=m,c=1,n=p,f=part
युधि युध् pos=n,g=f,c=7,n=s
यातुधानाः यातुधान pos=n,g=m,c=1,n=p