Original

स सायको रावणबाहुमुक्तः शक्राशनिप्रख्यवपुः शिताग्रः ।सुग्रीवमासाद्य बिभेद वेगाद्गुहेरिता क्रौचमिवोग्रशक्तिः ॥ ३८ ॥

Segmented

स सायको रावण-बाहु-मुक्तः शक्र-अशनि-प्रख्य-वपुः शित-अग्रः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
सायको सायक pos=n,g=m,c=1,n=s
रावण रावण pos=n,comp=y
बाहु बाहु pos=n,comp=y
मुक्तः मुच् pos=va,g=m,c=1,n=s,f=part
शक्र शक्र pos=n,comp=y
अशनि अशनि pos=n,comp=y
प्रख्य प्रख्य pos=a,comp=y
वपुः वपुस् pos=n,g=m,c=1,n=s
शित शा pos=va,comp=y,f=part
अग्रः अग्र pos=n,g=m,c=1,n=s