Original

स तं गृहीत्वानिलतुल्यवेगं सविस्फुलिङ्गज्वलनप्रकाशम् ।बाणं महेन्द्राशनितुल्यवेगं चिक्षेप सुग्रीववधाय रुष्टः ॥ ३७ ॥

Segmented

स तम् गृहीत्वा अनिल-तुल्य-वेगम् स विस्फुलिङ्ग-ज्वलन-प्रकाशम् बाणम् महा-इन्द्र-अशनि-तुल्य-वेगम् चिक्षेप सुग्रीव-वधाय रुष्टः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
गृहीत्वा ग्रह् pos=vi
अनिल अनिल pos=n,comp=y
तुल्य तुल्य pos=a,comp=y
वेगम् वेग pos=n,g=m,c=2,n=s
pos=i
विस्फुलिङ्ग विस्फुलिङ्ग pos=n,comp=y
ज्वलन ज्वलन pos=n,comp=y
प्रकाशम् प्रकाश pos=n,g=m,c=2,n=s
बाणम् बाण pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
इन्द्र इन्द्र pos=n,comp=y
अशनि अशनि pos=n,comp=y
तुल्य तुल्य pos=a,comp=y
वेगम् वेग pos=n,g=m,c=2,n=s
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
सुग्रीव सुग्रीव pos=n,comp=y
वधाय वध pos=n,g=m,c=4,n=s
रुष्टः रुष् pos=va,g=m,c=1,n=s,f=part