Original

तच्छैलशृङ्गं बहुवृक्षसानुं प्रगृह्य चिक्षेप निशाचराय ।तमापतन्तं सहसा समीक्ष्य बिभेद बाणैस्तपनीयपुङ्खैः ॥ ३५ ॥

Segmented

तत् शैल-शृङ्गम् बहु-वृक्ष-सानुम् प्रगृह्य चिक्षेप निशाचराय तम् आपतन्तम् सहसा समीक्ष्य बिभेद बाणैः तपनीय-पुङ्खैः

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
शैल शैल pos=n,comp=y
शृङ्गम् शृङ्ग pos=n,g=n,c=2,n=s
बहु बहु pos=a,comp=y
वृक्ष वृक्ष pos=n,comp=y
सानुम् सानु pos=n,g=m,c=2,n=s
प्रगृह्य प्रग्रह् pos=vi
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
निशाचराय निशाचर pos=n,g=m,c=4,n=s
तम् तद् pos=n,g=m,c=2,n=s
आपतन्तम् आपत् pos=va,g=m,c=2,n=s,f=part
सहसा सहस् pos=n,g=n,c=3,n=s
समीक्ष्य समीक्ष् pos=vi
बिभेद भिद् pos=v,p=3,n=s,l=lit
बाणैः बाण pos=n,g=m,c=3,n=p
तपनीय तपनीय pos=n,comp=y
पुङ्खैः पुङ्ख pos=n,g=m,c=3,n=p