Original

तमापतन्तं सहसा समीक्ष्य दीप्तेषुचापं युधि राक्षसेन्द्रम् ।महत्समुत्पाट्य महीधराग्रं दुद्राव रक्षोऽधिपतिं हरीशः ॥ ३४ ॥

Segmented

तम् आपतन्तम् सहसा समीक्ष्य दीप्त-इषु-चापम् युधि राक्षस-इन्द्रम् महत् समुत्पाट्य महीधर-अग्रम् दुद्राव रक्षः-अधिपतिम् हरि-ईशः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आपतन्तम् आपत् pos=va,g=m,c=2,n=s,f=part
सहसा सहस् pos=n,g=n,c=3,n=s
समीक्ष्य समीक्ष् pos=vi
दीप्त दीप् pos=va,comp=y,f=part
इषु इषु pos=n,comp=y
चापम् चाप pos=n,g=m,c=2,n=s
युधि युध् pos=n,g=f,c=7,n=s
राक्षस राक्षस pos=n,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
समुत्पाट्य समुत्पाटय् pos=vi
महीधर महीधर pos=n,comp=y
अग्रम् अग्र pos=n,g=n,c=2,n=s
दुद्राव द्रु pos=v,p=3,n=s,l=lit
रक्षः रक्षस् pos=n,comp=y
अधिपतिम् अधिपति pos=n,g=m,c=2,n=s
हरि हरि pos=n,comp=y
ईशः ईश pos=n,g=m,c=1,n=s