Original

विसर्जयित्वा सहसा ततस्तान्गतेषु रक्षःसु यथानियोगम् ।व्यदारयद्वानरसागरौघं महाझषः पूर्ममिवार्णवौघम् ॥ ३३ ॥

Segmented

विसर्जयित्वा सहसा ततस् तान् गतेषु रक्षःसु यथा नियोगम् व्यदारयद् वानर-सागर-ओघम् महा-झषः पूर्णम् इव अर्णव-ओघम्

Analysis

Word Lemma Parse
विसर्जयित्वा विसर्जय् pos=vi
सहसा सहस् pos=n,g=n,c=3,n=s
ततस् ततस् pos=i
तान् तद् pos=n,g=m,c=2,n=p
गतेषु गम् pos=va,g=n,c=7,n=p,f=part
रक्षःसु रक्षस् pos=n,g=n,c=7,n=p
यथा यथा pos=i
नियोगम् नियोग pos=n,g=m,c=2,n=s
व्यदारयद् विदारय् pos=v,p=3,n=s,l=lan
वानर वानर pos=n,comp=y
सागर सागर pos=n,comp=y
ओघम् ओघ pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
झषः झष pos=n,g=m,c=1,n=s
पूर्णम् पृ pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
अर्णव अर्णव pos=n,comp=y
ओघम् ओघ pos=n,g=m,c=2,n=s