Original

ततः स रक्षोऽधिपतिर्महात्मा रक्षांसि तान्याह महाबलानि ।द्वारेषु चर्यागृहगोपुरेषु सुनिर्वृतास्तिष्ठत निर्विशङ्काः ॥ ३२ ॥

Segmented

ततः स रक्षः-अधिपतिः महात्मा रक्षांसि तानि आह महा-बलानि द्वारेषु चर्या-गृह-गोपुरेषु सु निर्वृताः तिष्ठत निर्विशङ्काः

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
रक्षः रक्षस् pos=n,comp=y
अधिपतिः अधिपति pos=n,g=m,c=1,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
रक्षांसि रक्षस् pos=n,g=n,c=2,n=p
तानि तद् pos=n,g=n,c=2,n=p
आह अह् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
बलानि बल pos=n,g=n,c=2,n=p
द्वारेषु द्वार pos=n,g=n,c=7,n=p
चर्या चर्या pos=n,comp=y
गृह गृह pos=n,comp=y
गोपुरेषु गोपुर pos=n,g=n,c=7,n=p
सु सु pos=i
निर्वृताः निर्वृत pos=a,g=m,c=1,n=p
तिष्ठत स्था pos=v,p=2,n=p,l=lot
निर्विशङ्काः निर्विशङ्क pos=a,g=m,c=1,n=p