Original

एवमुक्त्वा ततो रामो धनुरादाय वीर्यवान् ।लक्ष्मणानुचरस्तस्थौ समुद्धृत्य शरोत्तमम् ॥ ३१ ॥

Segmented

एवम् उक्त्वा ततो रामो धनुः आदाय वीर्यवान् लक्ष्मण-अनुचरः तस्थौ समुद्धृत्य शर-उत्तमम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
ततो ततस् pos=i
रामो राम pos=n,g=m,c=1,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
लक्ष्मण लक्ष्मण pos=n,comp=y
अनुचरः अनुचर pos=n,g=m,c=1,n=s
तस्थौ स्था pos=v,p=3,n=s,l=lit
समुद्धृत्य समुद्धृ pos=vi
शर शर pos=n,comp=y
उत्तमम् उत्तम pos=a,g=m,c=2,n=s