Original

भाति राक्षसराजोऽसौ प्रदीप्तैर्भीमविक्रमैः ।भूतैः परिवृतस्तीक्ष्णैर्देहवद्भिरिवान्तकः ॥ ३० ॥

Segmented

भाति राक्षस-राजः ऽसौ प्रदीप्तैः भीम-विक्रमैः भूतैः परिवृतः तीक्ष्णैः देहवद्भिः इव अन्तकः

Analysis

Word Lemma Parse
भाति भा pos=v,p=3,n=s,l=lat
राक्षस राक्षस pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
ऽसौ अदस् pos=n,g=m,c=1,n=s
प्रदीप्तैः प्रदीप् pos=va,g=n,c=3,n=p,f=part
भीम भीम pos=a,comp=y
विक्रमैः विक्रम pos=n,g=n,c=3,n=p
भूतैः भूत pos=n,g=n,c=3,n=p
परिवृतः परिवृ pos=va,g=m,c=1,n=s,f=part
तीक्ष्णैः तीक्ष्ण pos=a,g=n,c=3,n=p
देहवद्भिः देहवत् pos=a,g=n,c=3,n=p
इव इव pos=i
अन्तकः अन्तक pos=n,g=m,c=1,n=s