Original

संख्ये प्रहस्तं निहतं निशम्य शोकार्दितः क्रोधपरीतचेताः ।उवाच तान्नैरृतयोधमुख्यानिन्द्रो यथा चामरयोधमुख्यान् ॥ ३ ॥

Segmented

संख्ये प्रहस्तम् निहतम् निशम्य शोक-अर्दितः क्रोध-परीत-चेताः उवाच तान् नैरृत-योध-मुख्यान् इन्द्रो यथा च अमर-योध-मुख्यान्

Analysis

Word Lemma Parse
संख्ये संख्य pos=n,g=n,c=7,n=s
प्रहस्तम् प्रहस्त pos=n,g=m,c=2,n=s
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
निशम्य निशामय् pos=vi
शोक शोक pos=n,comp=y
अर्दितः अर्दय् pos=va,g=m,c=1,n=s,f=part
क्रोध क्रोध pos=n,comp=y
परीत परी pos=va,comp=y,f=part
चेताः चेतस् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तान् तद् pos=n,g=m,c=2,n=p
नैरृत नैरृत pos=n,comp=y
योध योध pos=n,comp=y
मुख्यान् मुख्य pos=a,g=m,c=2,n=p
इन्द्रो इन्द्र pos=n,g=m,c=1,n=s
यथा यथा pos=i
pos=i
अमर अमर pos=n,comp=y
योध योध pos=n,comp=y
मुख्यान् मुख्य pos=a,g=m,c=2,n=p