Original

देवदानववीराणां वपुर्नैवंविधं भवेत् ।यादृशं राक्षसेन्द्रस्य वपुरेतत्प्रकाशते ॥ २८ ॥

Segmented

देव-दानव-वीराणाम् वपुः न एवंविधम् भवेत् यादृशम् राक्षस-इन्द्रस्य वपुः एतत् प्रकाशते

Analysis

Word Lemma Parse
देव देव pos=n,comp=y
दानव दानव pos=n,comp=y
वीराणाम् वीर pos=n,g=m,c=6,n=p
वपुः वपुस् pos=n,g=n,c=1,n=s
pos=i
एवंविधम् एवंविध pos=a,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
यादृशम् यादृश pos=a,g=n,c=1,n=s
राक्षस राक्षस pos=n,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
वपुः वपुस् pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
प्रकाशते प्रकाश् pos=v,p=3,n=s,l=lat