Original

आदित्य इव दुष्प्रेक्ष्यो रश्मिभिर्भाति रावणः ।सुव्यक्तं लक्षये ह्यस्य रूपं तेजःसमावृतम् ॥ २७ ॥

Segmented

आदित्य इव दुष्प्रेक्ष्यो रश्मिभिः भाति रावणः सु व्यक्तम् लक्षये हि अस्य रूपम् तेजः-समावृतम्

Analysis

Word Lemma Parse
आदित्य आदित्य pos=n,g=m,c=1,n=s
इव इव pos=i
दुष्प्रेक्ष्यो दुष्प्रेक्ष्य pos=a,g=m,c=1,n=s
रश्मिभिः रश्मि pos=n,g=m,c=3,n=p
भाति भा pos=v,p=3,n=s,l=lat
रावणः रावण pos=n,g=m,c=1,n=s
सु सु pos=i
व्यक्तम् व्यक्त pos=a,g=n,c=2,n=s
लक्षये लक्षय् pos=v,p=1,n=s,l=lat
हि हि pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
रूपम् रूप pos=n,g=n,c=2,n=s
तेजः तेजस् pos=n,comp=y
समावृतम् समावृ pos=va,g=n,c=2,n=s,f=part