Original

प्रत्युवाच ततो रामो विभीषणमरिंदमम् ।अहो दीप्तो महातेजा रावणो राक्षसेश्वरः ॥ २६ ॥

Segmented

प्रत्युवाच ततो रामो विभीषणम् अरिंदमम् अहो दीप्तो महा-तेजाः रावणो राक्षसेश्वरः

Analysis

Word Lemma Parse
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
रामो राम pos=n,g=m,c=1,n=s
विभीषणम् विभीषण pos=n,g=m,c=2,n=s
अरिंदमम् अरिंदम pos=a,g=m,c=2,n=s
अहो अहो pos=i
दीप्तो दीप् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
रावणो रावण pos=n,g=m,c=1,n=s
राक्षसेश्वरः राक्षसेश्वर pos=n,g=m,c=1,n=s