Original

असौ किरीटी चलकुण्डलास्यो नागेन्द्रविन्ध्योपमभीमकायः ।महेन्द्रवैवस्वतदर्पहन्ता रक्षोऽधिपः सूर्य इवावभाति ॥ २५ ॥

Segmented

असौ किरीटी चल-कुण्डल-आस्यः नाग-इन्द्र-विन्ध्य-उपम-भीम-कायः महा-इन्द्र-वैवस्वत-दर्प-हन्ता रक्षः-अधिपः सूर्य इव अवभाति

Analysis

Word Lemma Parse
असौ अदस् pos=n,g=m,c=1,n=s
किरीटी किरीटिन् pos=a,g=m,c=1,n=s
चल चल pos=a,comp=y
कुण्डल कुण्डल pos=n,comp=y
आस्यः आस्य pos=n,g=m,c=1,n=s
नाग नाग pos=n,comp=y
इन्द्र इन्द्र pos=n,comp=y
विन्ध्य विन्ध्य pos=n,comp=y
उपम उपम pos=a,comp=y
भीम भीम pos=a,comp=y
कायः काय pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
इन्द्र इन्द्र pos=n,comp=y
वैवस्वत वैवस्वत pos=n,comp=y
दर्प दर्प pos=n,comp=y
हन्ता हन्तृ pos=a,g=m,c=1,n=s
रक्षः रक्षस् pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
सूर्य सूर्य pos=n,g=m,c=1,n=s
इव इव pos=i
अवभाति अवभा pos=v,p=3,n=s,l=lat