Original

यत्रैतदिन्दुप्रतिमं विभातिच्छत्त्रं सितं सूक्ष्मशलाकमग्र्यम् ।अत्रैष रक्षोऽधिपतिर्महात्मा भूतैर्वृतो रुद्र इवावभाति ॥ २४ ॥

Segmented

अत्र एष रक्षः-अधिपतिः महात्मा भूतैः वृतो रुद्र इव अवभाति

Analysis

Word Lemma Parse
अत्र अत्र pos=i
एष एतद् pos=n,g=m,c=1,n=s
रक्षः रक्षस् pos=n,comp=y
अधिपतिः अधिपति pos=n,g=m,c=1,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
भूतैः भूत pos=n,g=n,c=3,n=p
वृतो वृ pos=va,g=m,c=1,n=s,f=part
रुद्र रुद्र pos=n,g=m,c=1,n=s
इव इव pos=i
अवभाति अवभा pos=v,p=3,n=s,l=lat