Original

यश्चैष नानाविधघोररूपैर्व्याघ्रोष्ट्रनागेन्द्रमृगेन्द्रवक्त्रैः ।भूतैर्वृतो भाति विवृत्तनेत्रैः सोऽसौ सुराणामपि दर्पहन्ता ॥ २३ ॥

Segmented

यः च एष नानाविध-घोर-रूपैः व्याघ्र-उष्ट्र-नाग-इन्द्र-मृगेन्द्र-वक्त्रैः भूतैः वृतो भाति विवृत्त-नेत्रैः सो ऽसौ सुराणाम् अपि दर्प-हन्ता

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
pos=i
एष एतद् pos=n,g=m,c=1,n=s
नानाविध नानाविध pos=a,comp=y
घोर घोर pos=a,comp=y
रूपैः रूप pos=n,g=n,c=3,n=p
व्याघ्र व्याघ्र pos=n,comp=y
उष्ट्र उष्ट्र pos=n,comp=y
नाग नाग pos=n,comp=y
इन्द्र इन्द्र pos=n,comp=y
मृगेन्द्र मृगेन्द्र pos=n,comp=y
वक्त्रैः वक्त्र pos=n,g=n,c=3,n=p
भूतैः भूत pos=n,g=n,c=3,n=p
वृतो वृ pos=va,g=m,c=1,n=s,f=part
भाति भा pos=v,p=3,n=s,l=lat
विवृत्त विवृत् pos=va,comp=y,f=part
नेत्रैः नेत्र pos=n,g=n,c=3,n=p
सो तद् pos=n,g=m,c=1,n=s
ऽसौ अदस् pos=n,g=m,c=1,n=s
सुराणाम् सुर pos=n,g=m,c=6,n=p
अपि अपि pos=i
दर्प दर्प pos=n,comp=y
हन्ता हन्तृ pos=a,g=m,c=1,n=s