Original

यश्चैष जाम्बूनदवज्रजुष्टं दीप्तं सधूमं परिघं प्रगृह्य ।आयाति रक्षोबलकेतुभूतः सोऽसौ निकुम्भोऽद्भुतघोरकर्मा ॥ २१ ॥

Segmented

यः च एष जाम्बूनद-वज्र-जुष्टम् दीप्तम् स धूमम् परिघम् प्रगृह्य आयाति रक्षः-बल-केतु-भूतः सो ऽसौ निकुम्भो अद्भुत-घोर-कर्मा

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
pos=i
एष एतद् pos=n,g=m,c=1,n=s
जाम्बूनद जाम्बूनद pos=n,comp=y
वज्र वज्र pos=n,comp=y
जुष्टम् जुष् pos=va,g=m,c=2,n=s,f=part
दीप्तम् दीप् pos=va,g=m,c=2,n=s,f=part
pos=i
धूमम् धूम pos=n,g=m,c=2,n=s
परिघम् परिघ pos=n,g=m,c=2,n=s
प्रगृह्य प्रग्रह् pos=vi
आयाति आया pos=v,p=3,n=s,l=lat
रक्षः रक्षस् pos=n,comp=y
बल बल pos=n,comp=y
केतु केतु pos=n,comp=y
भूतः भू pos=va,g=m,c=1,n=s,f=part
सो तद् pos=n,g=m,c=1,n=s
ऽसौ अदस् pos=n,g=m,c=1,n=s
निकुम्भो निकुम्भ pos=n,g=m,c=1,n=s
अद्भुत अद्भुत pos=a,comp=y
घोर घोर pos=a,comp=y
कर्मा कर्मन् pos=n,g=m,c=1,n=s