Original

असौ च जीमूतनिकाश रूपः कुम्भः पृथुव्यूढसुजातवक्षाः ।समाहितः पन्नगराजकेतुर्विस्फारयन्भाति धनुर्विधून्वन् ॥ २० ॥

Segmented

असौ च जीमूत-निकाश-रूपः कुम्भः पृथु-व्यूढ-सुजात-वक्षाः समाहितः पन्नग-राज-केतुः विस्फारयन् भाति धनुः विधून्वन्

Analysis

Word Lemma Parse
असौ अदस् pos=n,g=m,c=1,n=s
pos=i
जीमूत जीमूत pos=n,comp=y
निकाश निकाश pos=n,comp=y
रूपः रूप pos=n,g=m,c=1,n=s
कुम्भः कुम्भ pos=n,g=m,c=1,n=s
पृथु पृथु pos=a,comp=y
व्यूढ व्यूह् pos=va,comp=y,f=part
सुजात सुजात pos=a,comp=y
वक्षाः वक्षस् pos=n,g=m,c=1,n=s
समाहितः समाहित pos=a,g=m,c=1,n=s
पन्नग पन्नग pos=n,comp=y
राज राजन् pos=n,comp=y
केतुः केतु pos=n,g=m,c=1,n=s
विस्फारयन् विस्फारय् pos=va,g=m,c=1,n=s,f=part
भाति भा pos=v,p=3,n=s,l=lat
धनुः धनुस् pos=n,g=n,c=2,n=s
विधून्वन् विधू pos=va,g=m,c=1,n=s,f=part