Original

गत्वा तु रक्षोऽधिपतेः शशंसुः सेनापतिं पावकसूनुशस्तम् ।तच्चापि तेषां वचनं निशम्य रक्षोऽधिपः क्रोधवशं जगाम ॥ २ ॥

Segmented

गत्वा तु रक्षः-अधिपतेः शशंसुः सेनापतिम् पावक-सूनु-शस्तम् तत् च अपि तेषाम् वचनम् निशम्य रक्षः-अधिपः क्रोध-वशम् जगाम

Analysis

Word Lemma Parse
गत्वा गम् pos=vi
तु तु pos=i
रक्षः रक्षस् pos=n,comp=y
अधिपतेः अधिपति pos=n,g=m,c=6,n=s
शशंसुः शंस् pos=v,p=3,n=p,l=lit
सेनापतिम् सेनापति pos=n,g=m,c=2,n=s
पावक पावक pos=n,comp=y
सूनु सूनु pos=n,comp=y
शस्तम् शंस् pos=va,g=m,c=2,n=s,f=part
तत् तद् pos=n,g=n,c=2,n=s
pos=i
अपि अपि pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
वचनम् वचन pos=n,g=n,c=2,n=s
निशम्य निशामय् pos=vi
रक्षः रक्षस् pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
क्रोध क्रोध pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
जगाम गम् pos=v,p=3,n=s,l=lit