Original

यश्चैष शूलं निशितं प्रगृह्य विद्युत्प्रभं किंकरवज्रवेगम् ।वृषेन्द्रमास्थाय गिरिप्रकाशमायाति सोऽसौ त्रिशिरा यशस्वी ॥ १९ ॥

Segmented

यः च एष शूलम् निशितम् प्रगृह्य विद्युत्-प्रभम् किंकर-वज्र-वेगम् वृष-इन्द्रम् आस्थाय गिरि-प्रकाशम् आयाति सो ऽसौ त्रिशिरा यशस्वी

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
pos=i
एष एतद् pos=n,g=m,c=1,n=s
शूलम् शूल pos=n,g=n,c=2,n=s
निशितम् निशा pos=va,g=n,c=2,n=s,f=part
प्रगृह्य प्रग्रह् pos=vi
विद्युत् विद्युत् pos=n,comp=y
प्रभम् प्रभा pos=n,g=n,c=2,n=s
किंकर किंकर pos=n,comp=y
वज्र वज्र pos=n,comp=y
वेगम् वेग pos=n,g=n,c=2,n=s
वृष वृष pos=n,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
गिरि गिरि pos=n,comp=y
प्रकाशम् प्रकाश pos=n,g=m,c=2,n=s
आयाति आया pos=v,p=3,n=s,l=lat
सो तद् pos=n,g=m,c=1,n=s
ऽसौ अदस् pos=n,g=m,c=1,n=s
त्रिशिरा त्रिशिरस् pos=n,g=m,c=1,n=s
यशस्वी यशस्विन् pos=a,g=m,c=1,n=s