Original

योऽसौ हयं काञ्चनचित्रभाण्डमारुह्य संध्याभ्रगिरिप्रकाशम् ।प्रासं समुद्यम्य मरीचिनद्धं पिशाच एषाशनितुल्यवेगः ॥ १८ ॥

Segmented

यो ऽसौ हयम् काञ्चन-चित्र-भाण्डम् आरुह्य संध्या-अभ्र-गिरि-प्रकाशम् प्रासम् समुद्यम्य मरीचि-नद्धम् पिशाच एष अशनि-तुल्य-वेगः

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
ऽसौ अदस् pos=n,g=m,c=1,n=s
हयम् हय pos=n,g=m,c=2,n=s
काञ्चन काञ्चन pos=n,comp=y
चित्र चित्र pos=a,comp=y
भाण्डम् भाण्ड pos=n,g=m,c=2,n=s
आरुह्य आरुह् pos=vi
संध्या संध्या pos=n,comp=y
अभ्र अभ्र pos=n,comp=y
गिरि गिरि pos=n,comp=y
प्रकाशम् प्रकाश pos=n,g=m,c=2,n=s
प्रासम् प्रास pos=n,g=m,c=2,n=s
समुद्यम्य समुद्यम् pos=vi
मरीचि मरीचि pos=n,comp=y
नद्धम् नह् pos=va,g=m,c=2,n=s,f=part
पिशाच पिशाच pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
अशनि अशनि pos=n,comp=y
तुल्य तुल्य pos=a,comp=y
वेगः वेग pos=n,g=m,c=1,n=s