Original

यश्चैष विन्ध्यास्तमहेन्द्रकल्पो धन्वी रथस्थोऽतिरथोऽतिवीर्यः ।विस्फारयंश्चापमतुल्यमानं नाम्नातिकायोऽतिविवृद्धकायः ॥ १६ ॥

Segmented

यः च एष विन्ध्य-अस्त-महेन्द्र-कल्पः धन्वी रथ-स्थः ऽतिरथो अति वीर्यः विस्फारय् चापम् अतुल्य-मानम् नाम्ना अतिकायः अति विवृद्ध-कायः

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
pos=i
एष एतद् pos=n,g=m,c=1,n=s
विन्ध्य विन्ध्य pos=n,comp=y
अस्त अस्त pos=n,comp=y
महेन्द्र महेन्द्र pos=n,comp=y
कल्पः कल्प pos=a,g=m,c=1,n=s
धन्वी धन्विन् pos=a,g=m,c=1,n=s
रथ रथ pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
ऽतिरथो अतिरथ pos=n,g=m,c=1,n=s
अति अति pos=i
वीर्यः वीर्य pos=n,g=m,c=1,n=s
विस्फारय् विस्फारय् pos=va,g=m,c=1,n=s,f=part
चापम् चाप pos=n,g=m,c=2,n=s
अतुल्य अतुल्य pos=a,comp=y
मानम् मान pos=n,g=m,c=2,n=s
नाम्ना नामन् pos=n,g=n,c=3,n=s
अतिकायः अतिकाय pos=n,g=m,c=1,n=s
अति अति pos=i
विवृद्ध विवृध् pos=va,comp=y,f=part
कायः काय pos=n,g=m,c=1,n=s