Original

योऽसौ रथस्थो मृगराजकेतुर्धून्वन्धनुः शक्रधनुःप्रकाशम् ।करीव भात्युग्रविवृत्तदंष्ट्रः स इन्द्रजिन्नाम वरप्रधानः ॥ १५ ॥

Segmented

यो ऽसौ रथ-स्थः मृगराज-केतुः धून्वन् धनुः शक्र-धनुः-प्रकाशम् करी इव भाति उग्र-विवृत्त-दंष्ट्रः स इन्द्रजित् नाम वर-प्रधानः

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
ऽसौ अदस् pos=n,g=m,c=1,n=s
रथ रथ pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
मृगराज मृगराज pos=n,comp=y
केतुः केतु pos=n,g=m,c=1,n=s
धून्वन् धू pos=va,g=m,c=1,n=s,f=part
धनुः धनुस् pos=n,g=n,c=2,n=s
शक्र शक्र pos=n,comp=y
धनुः धनुस् pos=n,comp=y
प्रकाशम् प्रकाश pos=n,g=n,c=2,n=s
करी करिन् pos=n,g=m,c=1,n=s
इव इव pos=i
भाति भा pos=v,p=3,n=s,l=lat
उग्र उग्र pos=a,comp=y
विवृत्त विवृत् pos=va,comp=y,f=part
दंष्ट्रः दंष्ट्र pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
इन्द्रजित् इन्द्रजित् pos=n,g=m,c=1,n=s
नाम नाम pos=i
वर वर pos=a,comp=y
प्रधानः प्रधान pos=a,g=m,c=1,n=s