Original

योऽसौ गजस्कन्धगतो महात्मा नवोदितार्कोपमताम्रवक्त्रः ।प्रकम्पयन्नागशिरोऽभ्युपैति ह्यकम्पनं त्वेनमवेहि राजन् ॥ १४ ॥

Segmented

यो ऽसौ गज-स्कन्ध-गतः महात्मा नव-उदित-अर्क-उपम-ताम्र-वक्त्रः प्रकम्पयन् नाग-शिरः ऽभ्युपैति ह्य् अकम्पनम् तु एनम् अवेहि राजन्

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
ऽसौ अदस् pos=n,g=m,c=1,n=s
गज गज pos=n,comp=y
स्कन्ध स्कन्ध pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
महात्मा महात्मन् pos=a,g=m,c=1,n=s
नव नव pos=a,comp=y
उदित उदि pos=va,comp=y,f=part
अर्क अर्क pos=n,comp=y
उपम उपम pos=a,comp=y
ताम्र ताम्र pos=a,comp=y
वक्त्रः वक्त्र pos=n,g=m,c=1,n=s
प्रकम्पयन् प्रकम्पय् pos=va,g=m,c=1,n=s,f=part
नाग नाग pos=n,comp=y
शिरः शिरस् pos=n,g=n,c=2,n=s
ऽभ्युपैति अभ्युपे pos=v,p=3,n=s,l=lat
ह्य् हि pos=i
अकम्पनम् अकम्पन pos=n,g=m,c=2,n=s
तु तु pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
अवेहि अवे pos=v,p=2,n=s,l=lot
राजन् राजन् pos=n,g=m,c=8,n=s