Original

तस्मिन्प्रभग्ने त्रिदशेन्द्रशत्रौ सुरासुरा भूतगणा दिशश्च ।ससागराः सर्षिमहोरगाश्च तथैव भूम्यम्बुचराश्च हृष्टाः ॥ १३५ ॥

Segmented

तस्मिन् प्रभग्ने त्रिदश-इन्द्र-शत्रौ सुर-असुराः भूत-गणाः दिशः च स सागराः स ऋषि-महा-उरगाः च तथा एव भूमि-अम्बु-चराः च हृष्टाः

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
प्रभग्ने प्रभञ्ज् pos=va,g=m,c=7,n=s,f=part
त्रिदश त्रिदश pos=n,comp=y
इन्द्र इन्द्र pos=n,comp=y
शत्रौ शत्रु pos=n,g=m,c=7,n=s
सुर सुर pos=n,comp=y
असुराः असुर pos=n,g=m,c=1,n=p
भूत भूत pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
दिशः दिश् pos=n,g=f,c=1,n=p
pos=i
pos=i
सागराः सागर pos=n,g=m,c=1,n=p
pos=i
ऋषि ऋषि pos=n,comp=y
महा महत् pos=a,comp=y
उरगाः उरग pos=n,g=m,c=1,n=p
pos=i
तथा तथा pos=i
एव एव pos=i
भूमि भूमि pos=n,comp=y
अम्बु अम्बु pos=n,comp=y
चराः चर pos=a,g=m,c=1,n=p
pos=i
हृष्टाः हृष् pos=va,g=m,c=1,n=p,f=part