Original

तस्मिन्प्रविष्टे रजनीचरेन्द्रे महाबले दानवदेवशत्रौ ।हरीन्विशल्यान्सहलक्ष्मणेन चकार रामः परमाहवाग्रे ॥ १३४ ॥

Segmented

तस्मिन् प्रविष्टे रजनीचर-इन्द्रे महा-बले दानव-देव-शत्रौ हरीन् विशल्यान् सह लक्ष्मणेन चकार रामः परम-आहव-अग्रे

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
प्रविष्टे प्रविश् pos=va,g=m,c=7,n=s,f=part
रजनीचर रजनीचर pos=n,comp=y
इन्द्रे इन्द्र pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
बले बल pos=n,g=m,c=7,n=s
दानव दानव pos=n,comp=y
देव देव pos=n,comp=y
शत्रौ शत्रु pos=n,g=m,c=7,n=s
हरीन् हरि pos=n,g=m,c=2,n=p
विशल्यान् विशल्य pos=a,g=m,c=2,n=p
सह सह pos=i
लक्ष्मणेन लक्ष्मण pos=n,g=m,c=3,n=s
चकार कृ pos=v,p=3,n=s,l=lit
रामः राम pos=n,g=m,c=1,n=s
परम परम pos=a,comp=y
आहव आहव pos=n,comp=y
अग्रे अग्र pos=n,g=n,c=7,n=s