Original

स एवमुक्तो हतदर्पहर्षो निकृत्तचापः स हताश्वसूतः ।शरार्दितः कृत्तमहाकिरीटो विवेश लङ्कां सहसा स्म राजा ॥ १३३ ॥

Segmented

स एवम् उक्तो हत-दर्प-हर्षः निकृत्त-चापः स हत-अश्व-सूतः शर-अर्दितः कृत्त-महा-किरीटः विवेश लङ्काम् सहसा स्म राजा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
एवम् एवम् pos=i
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
हत हन् pos=va,comp=y,f=part
दर्प दर्प pos=n,comp=y
हर्षः हर्ष pos=n,g=m,c=1,n=s
निकृत्त निकृत् pos=va,comp=y,f=part
चापः चाप pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
हत हन् pos=va,comp=y,f=part
अश्व अश्व pos=n,comp=y
सूतः सूत pos=n,g=m,c=1,n=s
शर शर pos=n,comp=y
अर्दितः अर्दय् pos=va,g=m,c=1,n=s,f=part
कृत्त कृत् pos=va,comp=y,f=part
महा महत् pos=a,comp=y
किरीटः किरीट pos=n,g=m,c=1,n=s
विवेश विश् pos=v,p=3,n=s,l=lit
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
सहसा सहस् pos=n,g=n,c=3,n=s
स्म स्म pos=i
राजा राजन् pos=n,g=m,c=1,n=s