Original

कृतं त्वया कर्म महत्सुभीमं हतप्रवीरश्च कृतस्त्वयाहम् ।तस्मात्परिश्रान्त इति व्यवस्य न त्वं शरैर्मृत्युवशं नयामि ॥ १३२ ॥

Segmented

कृतम् त्वया कर्म महत् सु भीमम् हत-प्रवीरः च कृतः त्वया अहम्

Analysis

Word Lemma Parse
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s
सु सु pos=i
भीमम् भीम pos=a,g=n,c=1,n=s
हत हन् pos=va,comp=y,f=part
प्रवीरः प्रवीर pos=n,g=m,c=1,n=s
pos=i
कृतः कृ pos=va,g=m,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s