Original

तं विह्वलन्तं प्रसमीक्ष्य रामः समाददे दीप्तमथार्धचन्द्रम् ।तेनार्कवर्णं सहसा किरीटं चिच्छेद रक्षोऽधिपतेर्महात्माः ॥ १३० ॥

Segmented

तम् विह्वलन्तम् प्रसमीक्ष्य रामः समाददे दीप्तम् अथ अर्धचन्द्रम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
विह्वलन्तम् विह्वल् pos=va,g=m,c=2,n=s,f=part
प्रसमीक्ष्य प्रसमीक्ष् pos=vi
रामः राम pos=n,g=m,c=1,n=s
समाददे समादा pos=v,p=3,n=s,l=lit
दीप्तम् दीप् pos=va,g=m,c=2,n=s,f=part
अथ अथ pos=i
अर्धचन्द्रम् अर्धचन्द्र pos=n,g=m,c=2,n=s