Original

ततस्तु रामस्य निशम्य वाक्यं विभीषणः शक्रसमानवीर्यः ।शशंस रामस्य बलप्रवेकं महात्मनां राक्षसपुंगवानाम् ॥ १३ ॥

Segmented

ततस् तु रामस्य निशम्य वाक्यम् विभीषणः शक्र-समान-वीर्यः शशंस रामस्य बल-प्रवेकम् महात्मनाम् राक्षस-पुंगवानाम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
रामस्य राम pos=n,g=m,c=6,n=s
निशम्य निशामय् pos=vi
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
विभीषणः विभीषण pos=n,g=m,c=1,n=s
शक्र शक्र pos=n,comp=y
समान समान pos=a,comp=y
वीर्यः वीर्य pos=n,g=m,c=1,n=s
शशंस शंस् pos=v,p=3,n=s,l=lit
रामस्य राम pos=n,g=m,c=6,n=s
बल बल pos=n,comp=y
प्रवेकम् प्रवेक pos=a,g=m,c=2,n=s
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p
राक्षस राक्षस pos=n,comp=y
पुंगवानाम् पुंगव pos=n,g=m,c=6,n=p