Original

यो वज्रपाताशनिसंनिपातान्न चुक्षुभे नापि चचाल राजा ।स रामबाणाभिहतो भृशार्तश्चचाल चापं च मुमोच वीरः ॥ १२९ ॥

Segmented

यो वज्र-पात-अशनि-संनिपाततः न चुक्षुभे न अपि चचाल राजा स राम-बाण-अभिहतः भृश-आर्तः चचाल चापम् च मुमोच वीरः

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
वज्र वज्र pos=n,comp=y
पात पात pos=n,comp=y
अशनि अशनि pos=n,comp=y
संनिपाततः संनिपात pos=n,g=m,c=5,n=s
pos=i
चुक्षुभे क्षुभ् pos=v,p=3,n=s,l=lit
pos=i
अपि अपि pos=i
चचाल चल् pos=v,p=3,n=s,l=lit
राजा राजन् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
राम राम pos=n,comp=y
बाण बाण pos=n,comp=y
अभिहतः अभिहन् pos=va,g=m,c=1,n=s,f=part
भृश भृश pos=a,comp=y
आर्तः आर्त pos=a,g=m,c=1,n=s
चचाल चल् pos=v,p=3,n=s,l=lit
चापम् चाप pos=n,g=m,c=2,n=s
pos=i
मुमोच मुच् pos=v,p=3,n=s,l=lit
वीरः वीर pos=n,g=m,c=1,n=s