Original

अथेन्द्रशत्रुं तरसा जघान बाणेन वज्राशनिसंनिभेन ।भुजान्तरे व्यूढसुजातरूपे वज्रेण मेरुं भगवानिवेन्द्रः ॥ १२८ ॥

Segmented

अथ इन्द्र-शत्रुम् तरसा जघान बाणेन वज्र-अशनि-संनिभेन भुजान्तरे व्यूढ-सुजात-रूपे वज्रेण मेरुम् भगवान् इव इन्द्रः

Analysis

Word Lemma Parse
अथ अथ pos=i
इन्द्र इन्द्र pos=n,comp=y
शत्रुम् शत्रु pos=n,g=m,c=2,n=s
तरसा तरस् pos=n,g=n,c=3,n=s
जघान हन् pos=v,p=3,n=s,l=lit
बाणेन बाण pos=n,g=m,c=3,n=s
वज्र वज्र pos=n,comp=y
अशनि अशनि pos=n,comp=y
संनिभेन संनिभ pos=a,g=m,c=3,n=s
भुजान्तरे भुजान्तर pos=n,g=n,c=7,n=s
व्यूढ व्यूह् pos=va,comp=y,f=part
सुजात सुजात pos=a,comp=y
रूपे रूप pos=n,g=n,c=7,n=s
वज्रेण वज्र pos=n,g=m,c=3,n=s
मेरुम् मेरु pos=n,g=m,c=2,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
इव इव pos=i
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s