Original

तस्याभिसंक्रम्य रथं सचक्रं साश्वध्वजच्छत्रमहापताकम् ।ससारथिं साशनिशूलखड्गं रामः प्रचिच्छेद शरैः सुपुङ्खैः ॥ १२७ ॥

Segmented

तस्य अभिसंक्रम्य रथम् स चक्रम् स अश्व-ध्वज-छत्र-महा-पताकम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अभिसंक्रम्य अभिसंक्रम् pos=vi
रथम् रथ pos=n,g=m,c=2,n=s
pos=i
चक्रम् चक्र pos=n,g=m,c=2,n=s
pos=i
अश्व अश्व pos=n,comp=y
ध्वज ध्वज pos=n,comp=y
छत्र छत्त्र pos=n,comp=y
महा महत् pos=a,comp=y
पताकम् पताका pos=n,g=m,c=2,n=s