Original

ततो रामो महातेजा रावणेन कृतव्रणम् ।दृष्ट्वा प्लवगशार्दूलं क्रोधस्य वशमेयिवान् ॥ १२६ ॥

Segmented

ततो रामो महा-तेजाः रावणेन कृत-व्रणम् दृष्ट्वा प्लवग-शार्दूलम् क्रोधस्य वशम् एयिवान्

Analysis

Word Lemma Parse
ततो ततस् pos=i
रामो राम pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
रावणेन रावण pos=n,g=m,c=3,n=s
कृत कृ pos=va,comp=y,f=part
व्रणम् व्रण pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
प्लवग प्लवग pos=n,comp=y
शार्दूलम् शार्दूल pos=n,g=m,c=2,n=s
क्रोधस्य क्रोध pos=n,g=m,c=6,n=s
वशम् वश pos=n,g=m,c=2,n=s
एयिवान् pos=va,g=m,c=1,n=s,f=part