Original

राक्षसेनाहवे तस्य ताडितस्यापि सायकैः ।स्वभावतेजोयुक्तस्य भूयस्तेजो व्यवर्धत ॥ १२५ ॥

Segmented

राक्षसेन आहवे तस्य ताडितस्य अपि सायकैः स्वभाव-तेजः-युक्तस्य भूयः तेजः व्यवर्धत

Analysis

Word Lemma Parse
राक्षसेन राक्षस pos=n,g=m,c=3,n=s
आहवे आहव pos=n,g=m,c=7,n=s
तस्य तद् pos=n,g=m,c=6,n=s
ताडितस्य ताडय् pos=va,g=m,c=6,n=s,f=part
अपि अपि pos=i
सायकैः सायक pos=n,g=m,c=3,n=p
स्वभाव स्वभाव pos=n,comp=y
तेजः तेजस् pos=n,comp=y
युक्तस्य युज् pos=va,g=m,c=6,n=s,f=part
भूयः भूयस् pos=a,g=n,c=1,n=s
तेजः तेजस् pos=n,g=n,c=1,n=s
व्यवर्धत विवृध् pos=v,p=3,n=s,l=lan